________________
(१४०)
श्रीलघुहेमप्रभाच्याकरणम्.
वदोऽपात् ॥३।३। ९७ ॥ फलवति कर्तर्यात्मनेपदम् ॥ एकान्तमपवदते । फलबतीत्येव । अपवदति परं स्वभावात् ॥
समुदाङो यमेरग्रन्थे ॥३।३।९८॥ फलबति कर्तर्यात्मनेपदम्॥ संयच्छते ब्रीहीन्। उद्यच्छते भारम् । आयच्छते भारम् । अग्रन्थइति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव । संयच्छति ॥
. पदान्तरगम्ये वा ॥३।३। ९९ ॥
प्रक्रान्तसूत्रपश्चके यदात्मनेपदमुक्तं तत्फलवकर्तरि ॥ स्वं शत्रु:परिमोहयते, परिमोहयति वा । स्वं यज्ञं बजते, यजति वा । स्वान् बीहीन् संयच्छते, संयच्छति वा ॥
॥ इत्यात्मनेपदप्रक्रिया ॥
परानोः कृगः ॥ ३।३।१०१ ॥ कर्तर्यात्मनेपदम् ॥ पराकरोति । अनुकरोति ॥
. प्रत्यभ्यतेः क्षिपः । ३।३ । १०२ ॥ कर्तरि परस्मैपदम् ॥ प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति ॥
. प्रादहः ॥ ३।३ । १०३॥ कर्तरि परस्मैपदम् ॥ प्रवहति ॥
परेमषश्च । ३।३ । १०४ ॥ वहेः कर्तरि परस्मैपदम् ॥ परिमृष्यति । परिवहति ॥
व्यापरे रमः॥३।३।१०५॥ कर्तरि परस्मैपदम् ।। विरमति। आरमति। परिरमति ॥
वोपात् ॥ ३।३।१०६ ॥