SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्.. __ (१३९) णिगन्तात्पलम्भेऽर्थे कर्तर्यात्मनेपदम् ॥ जटाभिरालापयते । श्येनो वर्तिकामपलापयते। कस्स्त्वामुल्लापयते। अकर्त्तर्यपीति किम् ? मटाभिरालाप्यते जटिलेन ॥ स्मिङः प्रयोक्तुः स्वार्थे ॥ ३ । ३ । ९१ ॥ णिगन्तादात्मनेपदमाच्चास्याकर्तर्यपि ॥ जटिलो विस्मापयते । प्रयोक्तुः स्वार्थः इति किम् ? रूपेण विस्मापयति । अकर्त्तर्यपीत्येव । विस्मापनम् ॥ बिभेतेीष च ॥ ३ । ३ । ९२ ॥ ॥ प्रयोक्तुः स्वार्थे ण्यन्तात् कर्तर्यात्मनेपदम् , पक्षे आञ्चाकर्तयपि ॥ मुण्डो भीषयते । भापयते वा । प्रयोक्तुः स्वार्थ इत्येव । कुञ्चिकया भाययति । अकर्त्तर्यपीत्येव । भीषा। भापनम् ॥ मिथ्याकृगोऽभ्यासे ॥३।३।९३ ॥ ण्यन्तात्कर्तर्यात्मनेपदम् ॥ पदं मिथ्या कारयते । मिथ्येति किम् ? पदं साधु कारयति । अभ्यास इति किम् ? सकृत्पदं मिथ्या कारयति ॥ परिमुहायमायसपाट्धेवदवसदमादरुचनृतःफलवति ॥३। ३ । ९४ ॥ प्रधानफलवति कर्तरि णिगन्तादात्मनेपदम् ॥ परिमोहयते चैत्रम् । आयमयते सर्पम् । आयासयते मैत्रम् । पाययते बटुम् । धापयते शिशुम् । वादयते बटुम् । वासयते पान्थम् । दमयते अश्वम् । आदयते चैत्रेण । रोचयते मैत्रम् । नर्तयते नटम् । ज्ञोऽनुपसर्गात् । ३ । ३ । ९६ ॥ फलवति कर्तर्यात्मनेपदम् । गां जानीते । फलवतीत्येव। परस्य गां जानाति ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy