________________
(३०)
श्रीलघुहेमप्रभाव्याकरणम्.
vuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuu
सादेःस्त्यायशित आदिरिट् । गमीत्यादेशस्यानादेशस्य च ग्रहणमविशेषात् । आदेशस्य नेच्छन्त्येके । गमिष्यति। अगमिष्यत् । अनात्मने इति किम् ?। गंस्यते। इति पवर्गीयान्ताः॥ हय हर्यक्लान्तौ च ।२१२॥ यान्तत्वान्न वृद्धिः । अहयीत् ॥ मव्य बन्धने । २१३ ॥ सूर्य ईर्ष्या इय॑ इर्ष्यायाम् । २१४ ॥ शुच्यै चुच्यै अभिषवे । २१५ ॥ त्सर छद्मगतौ ।२१६॥ मर हूछने ।२१७॥ अभ्र वभ्र मभ्र गतौ । २१८ ॥ चर भक्षणे च ।२१९॥ धोक्र गतिचातुर्ये । २२० ॥ धोरति । खो प्रतिघाते । २२१ ॥ दल भिफला विशरणे । २२२ ॥ अफालीत् । फेलतुः । मील मील स्मीलक्ष्मील निमेषणे । २२३ ॥ पील प्रतिष्टम्भे । २२४ ॥ णील वर्णे । २२५॥ वर्णोपलक्षितायां क्रियायामित्यर्थः । शील समाधौ । २२६ ॥ कील बन्धे । २२७ ॥ कूल आवरणे । २२८ ॥ शूल रुजायाम् । २२९ ॥ तूल निष्कर्षे । २३० ॥ पूल सङ्घाते ।२३१॥ मूल प्रतिष्ठायाम् ।२३२॥ फल निष्पत्तौ ।२३३॥ फुल्ल विकसने । २३४ ॥ चुल्ल हावकरणे । २३५ ॥ चिल्ल शैथिल्ये च । २३६ ॥ पेल फेल शेल पेल सेल वेल्ह सल तिल तिल्ल पल्ल वेल्ल गतौ । २३७॥ वेल चेल केल क्वेल खेल स्खल चलने ।२३८॥ खल संचये च । २३९ ॥ श्वल श्वल्लु आशुगता । २४० ॥ गल चर्व अदने । २४१ ॥ पूर्व पर्व मर्व पूरणे ।२४२॥ गर्व घिवु शव गतौ । २४३ ॥ कर्व खर्व गर्व दपै । २४४ ॥ ष्ठिवू तिवू निरसने । २४५ ॥ ष्ठीवति ।
तिर्वा ष्ठिवः॥ ४।१।४३॥