________________
( ३१ )
1
द्वित्वे पूर्वस्य ॥ तव । टिष्ठेव । चिक्षेव । जीव प्राणधारणे । २४६ ॥ पीव मी ती नीव स्थौल्ये । २४७ ॥ उर्वै तुर्वै थुर्वे दुवै धुर्वे जुवै अर्व भर्व शर्व हिंसायाम् | २४८ ॥ सुर्वे मव बन्धने । २४९ ॥ गुर्वै उद्यमे । २५० || पिवु मिवु निवु सेचने । २५१ ॥ हिवु दिवु जिg प्रीणने । २५२ || इवु व्याप्तौ च । २५३ ।। इन्वां चकार । अव रक्षणगतिकान्तिभीतितृप्त्यवगमनम वेशश्रवणस्वाम्यर्थयाचनक्रियेच्छा दीप्त्यवाप्त्या लिङ्गन हिंसादहनभाववृद्धिषु । २५४ ॥ इत्यन्तः स्थान्ताः । कश शब्दे । २५५ ॥ सौत्रोऽयमित्येके । मिश मश रोषे च । २५६ ॥ शश प्लुतिगतौ । २५७ ॥ णिश समाधौ । २५८ ॥ दृशं प्रेक्षणे । २५९ ॥ पश्यति । ऋदिच्छवीत्यङि ऋदृशोऽङि गुण इति गुणे, अदर्शत् । पक्षे ॥
।
अः सृजिदृशोऽकिति ॥ ४ । ४ । १११ ॥
आख्यातप्रकरणम्.
स्वरात्परो घुडादौ प्रत्यये ॥ द्रश इति जाते, व्यञ्जनानामनिटीति वृद्धौ यजजेति शस्य पत्ले ॥
ढोः कः सि ॥ २ | १ | ६२ ॥
1
नाम्यन्तस्थेति सस्य पत्वे ॥ अद्राक्षीत् । अद्राष्टाम् । सृजिशीतिवेटि । ददर्शि । दद्रष्ठ । द्रष्टा । देशं दशने । २६० ॥ दशति । ददंशिथ | दर्दष्ठ । घुष शब्दे । २६१ ॥ अघुषत् | अघोषीत् । चूष पाने | २६२ ॥ तूष तुष्टौ | २६३ ॥ पूष बृद्धौ । २६४ ॥ लूष मूष स्तेये । २६५ ॥ षूष प्रसवे | २६६ ॥ सूषति । ऊष रुजायाम् । २६७ ॥ ईष उच्छे | २६८ ॥ कृषं विलेखने | २६९ ॥