________________
आख्यातप्रकरणम्
( २९ )
भ्रासभ्लासभ्रमक्रमक्लमत्रसित्रुटिलषियसिसंयसेर्वा ॥ ३।४ । ७३ ॥
कर्तरि विहिते शिति श्यः। संयसेग्रहणमुपसर्गान्तरनिवृत्यर्थम्। तेन प्रयस्पतीत्यादौ नित्यंयश्यः॥
क्रमो दीर्घः परस्मै ॥ ४ । २ । १०९ ॥
अत्यादौ शिति ॥ क्राम्यति । पक्षे कामति। परस्मै इति किम् ? आक्रयते मूर्यः ॥
क्रमः ॥ ४ । ४ । ५३ ॥ स्तायशितोऽनात्मनेपदे आदिरिट् ॥ अक्रमीत् । चक्राम ॥ यम उपरमे । २०६ ॥
गमिषद्यमश्छः ॥ ४।२। १०६ ॥ शिति॥ यच्छति । अयंसीत् ॥ स्यम् शब्दे ।२०७॥ स्येमतुः । सस्यमतुः ॥ णमं महत्वे । २०८ ॥ प्रणमति । अनंसीत् ॥ षमष्टम वैक्लव्ये । २०९ ॥ अम शब्दभक्त्योः । २१० ॥ अम द्रम हम्म मिम गम्लं गतौ । २११ ॥ गच्छति । अगमत् । जगाम ॥
गमहनजनखनघस: स्वरेऽनङि किति लुक् ॥ ४।२।४४॥
उपान्त्यस्य प्रत्यये ॥ जग्मतुः । जग्मिथ । जगन्थ । गम्यात् । गन्ता ॥
गमोऽनात्मने ॥ ४ । ४ । ५१ ॥