________________
(८२)
श्रीलघुहेमप्रभाव्याकरणम्.
चत। असिक्त । विलंती लाभे ८॥ विन्दति । अविदत् । अवित्त । लुप्लुंती छेदने। ९ ॥ लुम्पति । अलुपत्। अलुप्त । लिपीत् उपदेहे । १०॥ लिम्पति । अलिपत् । अलिपत । अलिप्त ॥
॥ इत्युभयपदिनः॥
कुतैत् छेदने । ११ ॥ कृन्तति । अकीत् । कस्य॑ति । कर्तिष्यति । खिदंत परिघाते । १२ ॥ खिन्दति । अखैत्सीत् । पिशत् अवयवे । १३ ॥ पिंशति । अपेशीत् ।
॥ वृत मुचादिः॥ रिपित् गतौ ॥१४॥ रियति । पियति । धित् धारणे ॥१५॥ षियति। सिंत निवासगत्योः। १६ ॥ पूत् प्रेरणे । १७ ॥ अभिषुवति । अभ्यषुवत् । अभिमुषाव । सविता । भूत् प्राणत्यागे ।१८॥
म्रियतेरद्यतन्याशिषि च ॥ ३।३। ४२॥ ... शिति कर्तर्यात्मनेपदम् ॥ रिशक्योति रित्वे इयादेशे । म्रियते। अमृत । ममार । मृषीष्ट । मरिष्यति । कृत् विक्षेपे । १९॥ किरति । ___... किरो लवने ॥४।४।९३ ॥ उपाद्विषये स्सडादिः ॥ उपस्कीर्य मद्रका लुनन्ति ।
प्रतेश्च वधे ॥४।४ । ९४॥ उपात किरतः स्सडादिः ॥ प्रतिस्किरणं उपस्किरणं वा ह ते वृषल भूयात् । प्रतिचस्करे नखैः । गृत् निगरणे । २० ॥
नवा स्वरे ॥ २।३ । १०२ ॥