________________
· आख्यातप्रकरणम्...
(८३)
ग्रःप्रत्यये विहितस्य रोल् स्यात् ॥ गिलति। गिरति । विहितविशेषणं किम् ? गिरः। लिखत् अक्षरविन्यासे । २१ ॥ कुटादिरयमित्येके । तन्मते लिखनीयम् । जर्च झर्चत् परिभाषणे । २२ ॥ तर्जनेऽपीत्येके। चादिरयमित्यन्ये। चर्चति । त्वचत् संवरणे । २३॥ रुचत् स्तुतौ । २४ ॥ ओवश्वौत् छेदने ॥२५॥ वृश्चति । अघ्रश्चीत् । अवाक्षीत् । वृश्यात् । ऋछत् इन्द्रियालयमूर्तिभावयोः । २६ ॥ गतावपीत्यन्ये । ऋच्छति । आछीत् । आनछ । आनतः । विछत् गतौ । २७ ॥ विच्छायति । विच्छतीत्यप्यन्ये । विच्छायांचकार । विविच्छ । उछत् विवासे । २८ ॥ उच्छांचकार। मिछत् उत्क्लेशे । २९ ॥ उछुत् उच्छे । ३०॥ उच्छांचकार । पच्छेत् शीप्सायाम् । ३१ ।। पृच्छति । अनुनासिके च च्छ्वः शूट ॥ ४ । १ । १०८॥
क्वौ धुडादौ च प्रत्यये धातोः ॥ अमाक्षीत् । पपच्छ । पृच्छयात् । उब्जत् आजवे । ३२ ॥ सृजत् विसर्गे । ३३ ॥ अस्राक्षीत् । ससर्जिय । सस्रष्ठ । रुजोंत् भङ्गे । ३४ ॥ अरौक्षीत् । भुजोत् कौटिल्ये । ३५ ॥ टुमस्जोंत् शुद्धौ । ३६ ॥ मज्जति ।
मस्जेः सः॥ ४।४।११०॥ स्वरात्परस्य धुडादौ प्रत्यये न अन्तः ॥ अमाझीत् । ममजिथ । ममथ । जर्ज सीत् परिभाषणे।३७॥ उज्मत् उत्सर्गे।३८॥ दोपान्त्यः । जुडत् गतौ । ३९ ॥ पृड मृहत् सुखने । ४० ॥ कहतमदे।४१॥ भक्षणेऽयमित्यन्ये। कुटादिरयमित्येके। पृणत् मीणने ।४२॥ तुणत् कौटिल्ये । ४३ ॥ मृणत् हिंसायाम् । ४४ ॥ द्रुणत् गतिको