________________
आख्यातप्रकरणम्.
तुदत् व्यथ ॥ १ ॥
तिष्ठितगीतार्थत्वादिगुणोपेत श्रीदृद्धिचन्द्रापरनामदृद्धिविनयचरणकम
लमिलिन्दायमानान्तेवासिसंविग्नशास्त्रीयतपोगच्छाचार्यभट्टारकश्रीबजयनेोमसूरिविरचितायां लघुहेमप्रभायां स्वादयः ॥
॥ अथ तुदादयः ॥
तुदादेः शः ॥ ३ । ४ । ८१ ॥
कर्त्तरि विहिते शिति ॥ तुदवि । तुदते । अतौत्सीत् । अतुत । भ्रस्जत् पाके । २ ॥
ग्रहव्रश्चभ्रस्जप्रच्छ: ।। ४ । १ । ८४ ॥
( ८१ )
सस्वरान्तःस्थाः ङ्किति य्वृत् ॥ भृज्जति ।
भृज्जो भर्ज् ॥ ४ । ४ । ६॥
अशिति वा ॥ अभाक्षित् । अभ्राक्षीत् । अभर्ष्ट अभ्रष्ट । बभर्ज । बभ्रज्ज । बभर्जिथ। बभष्ठे। बभ्रज्जिथ । बभ्रुष्ठ | परत्वाद्भर्जादेशेऽपि स्थानिवद्भावात्पूर्वेण स्वरेण सह यवत् । भृज्यात् । भृज्ज्यात् । क्षिपत् प्रेरणे ॥ ३ ॥ अक्षैप्सीत् । अक्षिप्त । दिशींत अविसर्जने ॥ ४ ॥ अदिक्षत् । अदिक्षत । कृषत् विलेखने | ५ || अकाक्षत् । अक्राक्षीत् । अकृक्षत् | अकृष्ट। अकृक्षत । मुच्छ्रंती मोक्षणे । ६ ॥
मुचादितृ फह फगुफशुभोभः शे ।। ४ । ४ । ९९ ॥
स्वरान्नोन्तः ।। मुञ्चति । अमुचत् । अमुक्त । षिचींत् क्षरणे । ।। सिञ्चति । अभिषिश्चति । ह्वालिबित्यङि । असिचत् । अस