________________
(a)
श्रीसमनभायाकरणम्.
५॥ स्पृट् इत्येके । शक्लंट शक्तौ । ६ शक्नुपन्ति । शक्नुहि । अवकद । तिक तिग षषट् हिंसायाम् । ७॥ आषावास्कन्दनेऽपीस्येके । सेपतुः । राधं साधंट संसिद्धौ । ८॥ .
अवित्परोक्षासेट्थवोरेः । ४ । १ । २३ ॥ राहिँसार्थस्य स्वरस्य न च द्विः ॥ अपरेधतुः । वध इत्येव । भारराषतुः। असात्सीत् । अषोपदेशोऽयम् । पोपदेशोऽयमित्येके । माद बद्धौ । ९ ॥ आर्नोत् । आनर्थ । आप्लंट् व्याप्तौ । १० ॥ आपत् । तृपट मीणने । ११ ॥ ध्रुभ्नादित्वाण्णत्वाभावे। तमौति । मतपीत् । दम्भूटू दम्भे । १२. ॥ दभ्नोति । ददम्म ।
दम्भः ॥४।१।२८ ॥ स्वरस्थावित्परीक्षायामेन च हि तयोगे च नो लुक् ॥ देभतुः । ... वे वा ॥ ४॥ १ ॥ २९ ॥ . दम्भे स्वरेस्यैर्म च दिः तयोगे च नो लुक् ॥ देमिथ। ददम्भिय। दभ्यात् । बुट् हिंसाकरणयोः । १३॥ कणोति । अकृण्वीत् । पकण्व। पिवुद् गतौ । १४ ॥ पिनोति । भविम्बीत् । विभिन्ध । विषाट् प्रागरभ्ये । १५ ॥
॥ इति परस्मैपदिनः॥
टिपिट आस्कन्दने । १ ॥ स्तिघ्नुते । अशौटि व्याप्तौ । २॥ सकतेऽप्यन्ये । आशिष्ट । आष्ट । आनशे । अशिषीष्ट । अभीष्ट ।
॥ इत्यात्मनेपदिनौ ॥ इति श्रीतपागच्छाचार्यविजयदेवमूरिविजयसिंहपरिपहपरम्पसम