SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आल्यातप्रकरणम् (७९) मिग्मीगोऽखलचलि ॥४।२।८॥ . - यप्यङ्किति च विषये आत् ॥ अमासीत् । भमास्त । ममौ । मिम्ये । चिंगट् चयने । ५ ॥ चे किर्वा ॥४।१। ३६ ॥ : सन्परोक्षयोर्द्विवे सति पूर्वस्मात्परस्य ॥ चिकाय । चिचाय । चिक्ये । चिच्ये । धूग्ट् कम्पने । ६ ॥ अधावीत् । अधविष्ट । अधोष्ट । उदन्तोऽनिट चायमित्येके । स्तुंगट आच्छादने । ७॥ अस्तापर्षीत् ॥ संयोगाहतः॥४।४ । ३७ ॥ धातोः परयोरात्मनेपदविषयसिजाशिषोरादिरिडवा ॥अस्तरिष्ट। अस्तृत । तस्तार । तस्तरे । स्तर्यात् । स्तरिषीष्ट । स्तृषीष्ट । इंगट हिंसायाम् । ८ ॥ अकार्षीत् । अकृत । ग्ट वरणे ।९॥ अवारीत्।। इट् सिजाशिषोरात्मने ॥ ४।४ । ३६ ॥ वृत आदिर्वा ॥ अवरीष्ट । अवरिष्ट । अवृत । वरिथ। . - वर्णभ्यूटुंगः कितः ॥ ४।४ । ५७ ॥ एकस्वराद्धातोर्विहितस्य कित आदिरिड्न । वषे । परिपोष्ट । वृषीष्ट । ॥ इत्युभयपदिनः ॥ .: हिंट गतिवृद्धयोः । १॥ महिणोति । जिघाय । श्रृंट अवणे। २॥ गतावित्यन्ये । शृणोति । अश्रौषीत् । शुश्राव । शुश्रुवहुः । शुश्रोथ । दुदुंट् उपतापे । ३॥ पूंट पीतौ । ४ ॥ स्मृट् पालने छ ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy