________________
श्रीकामाकरणम्.
न्यादो नवा ॥ ५ । ३ । २४ ॥
निपूर्वस्यादेः अलि घस्लभावोऽतो दीर्घश्च वा ।। न्यादः । निघसः ॥ संनिव्युपाद्यमः ॥ ५ । ३ । २५ ॥
भावाकरल वा । संयमः । संयामः । नियमः । नियामः । वियमः । वियामः । उपयमः । उपयामः ॥
( २५२ )
दगदपठस्वक्कणः ॥ ५ । ३ । २६ ॥
भावाकत्रोरलू वा ॥ निनदः २ । निगदः २ | निपठः २ । निश्वनः २ । निक्वणः २ ॥
वैणे क्वणः ॥ ५ । ३ । २७ ॥
उपसर्गाद् भावाकर्त्रीरल् वा । प्रक्कणः, प्रक्काणो वा वीणायाः । वैण इति किम् ? | प्रक्काणः शृङ्खलस्य ॥
युवर्णवृदृवशरणगमृद्ब्रहः ॥ ५ । ३ । २८ ॥
भावाकरल् ॥ चयः । क्रयः । रवः । लवः । वरः । आदरः । वशः । रणः । गमः । करः । ग्रहः ॥
वर्षादयः क्लीवे ॥ ५ । ३ । २९ ॥
अलन्ता यथादर्शनं भावाकर्त्रीर्निपात्यन्ते ॥ नपुंसकंक्तान निवृवचनम् | वर्षम् । भयम् ॥
यर्थ
समुदोऽजः पशौ ॥ ५ । ३ । ३० ॥
भावाकर || समजः पशूनाम् । उदजः पशूनाम् । पक्षा fafa sa ! | समाजो नृणाम् ॥
सृग्लहः प्रजनाक्षे ॥ ५ । ३ । ३१ ॥
भावाकर्त्रीरल् । गवाम्म्रुपसरः । अक्षाणां ग्लहः । प्रजनाक्ष इति