SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीकामाकरणम्. न्यादो नवा ॥ ५ । ३ । २४ ॥ निपूर्वस्यादेः अलि घस्लभावोऽतो दीर्घश्च वा ।। न्यादः । निघसः ॥ संनिव्युपाद्यमः ॥ ५ । ३ । २५ ॥ भावाकरल वा । संयमः । संयामः । नियमः । नियामः । वियमः । वियामः । उपयमः । उपयामः ॥ ( २५२ ) दगदपठस्वक्कणः ॥ ५ । ३ । २६ ॥ भावाकत्रोरलू वा ॥ निनदः २ । निगदः २ | निपठः २ । निश्वनः २ । निक्वणः २ ॥ वैणे क्वणः ॥ ५ । ३ । २७ ॥ उपसर्गाद् भावाकर्त्रीरल् वा । प्रक्कणः, प्रक्काणो वा वीणायाः । वैण इति किम् ? | प्रक्काणः शृङ्खलस्य ॥ युवर्णवृदृवशरणगमृद्ब्रहः ॥ ५ । ३ । २८ ॥ भावाकरल् ॥ चयः । क्रयः । रवः । लवः । वरः । आदरः । वशः । रणः । गमः । करः । ग्रहः ॥ वर्षादयः क्लीवे ॥ ५ । ३ । २९ ॥ अलन्ता यथादर्शनं भावाकर्त्रीर्निपात्यन्ते ॥ नपुंसकंक्तान निवृवचनम् | वर्षम् । भयम् ॥ यर्थ समुदोऽजः पशौ ॥ ५ । ३ । ३० ॥ भावाकर || समजः पशूनाम् । उदजः पशूनाम् । पक्षा fafa sa ! | समाजो नृणाम् ॥ सृग्लहः प्रजनाक्षे ॥ ५ । ३ । ३१ ॥ भावाकर्त्रीरल् । गवाम्म्रुपसरः । अक्षाणां ग्लहः । प्रजनाक्ष इति
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy