________________
उत्तरकृदन्तप्रकरणम्.
(२५१)
रञ्जरुपान्त्यनो लुक् ॥ रागः । भावकरण इति किम् ? | आधारे रङ्गः ॥ स्यदो जवे ॥ ४ । २ । ५३ ॥
॥
स्यन्देर्घनि नलुग्वृद्ध्यभावो निपात्येते वेगेऽर्थे | गोस्यदः । जव इति किम् ? । घृतस्यन्दः ॥ दशनावोदधौ द्मप्रश्रथ हिमश्रथम् ॥ ४ । २ ५४ ॥
दंशेरनटि अवपूर्वस्योन्दे: इन्धेश्व घनि नलोपः प्रहिमपूर्वस्य श्र न्थेर्घनि वृद्धयभावश्च निपात्यते । दशनम् । अवोदः । एधः । ओद्मः । श्रथः । हिमश्रथः । मोकमियमीति वृद्धि निषेधः । शमः । दमः । विश्रमे । विश्रमः । विश्रामः ॥
1
उद्यमोपरमौ ॥ ४ । ३ । ५७ ॥ अत्र घञि वृद्धयभावो निपात्यते । उद्यमः । उपरमः ॥
srisपादाने तु टिद्वा ॥ ५ । ३ । १९ ॥ भावाकर्त्रीर्घञ् ॥ अध्यायः । उपाध्यायी । उपाध्यायः ॥ श्रो वायुवर्णनिवृते ॥ ५ । ३ । २० ॥ भावाकत्रोर्घञ् ॥ शारो वायुः वर्णों वा । नीशारः प्रावरणम् ॥
निरभेः पूल्वः ॥ ५ । ३ । २१ ॥ ।।
भावाकत्रोर्घञ् ॥ निष्पावः । अभिलावः ॥
रोरुपसर्गात् ॥ ५ । ३ । २२ ॥
भावाकत्रोर्घव् ॥ संरावः ॥
भूयदोऽल || ५ । ३ । २३ ॥ उपसर्गपूर्वाद्भावाकर्त्रीः ॥ प्रभवः । संश्रयः । विघसः । उपस
र्गादित्येव । भावः ॥