________________
(२५०) श्रीलघुहेमप्रभाव्याकरणम् पचति भूतानि ॥
शकधृषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् ॥ ५।४। ९०॥
शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताडातोस्तुम् ॥ शक्नोति पारयति वा भोक्तुम् । एवं धृण्णोति जानाति आरभते लभते सहते अर्हति ग्लायति घटते अस्ति समर्थ इच्छति वा भोक्तुम् ॥
कर्मणोऽण् ॥ ५। ३। १४ ॥ क्रियायां क्रियायामुपपदे वर्थदर्थाद्धातोः ॥ कुम्भकारो याति ॥
भाववचनाः ॥ ५। ३ । १५ ॥ क्रियायां क्रियार्थायामुपपदे वपर्दाडातीर्घवृत्त्यादयः ॥ पाकाय, पक्तये, पचनाय वा यति ॥ .. पदरुजविशस्पृशो घञ् ॥ ५। ३ । १६ ॥ पादः । रोगः । वेशः । स्पर्शः ॥
सर्तेः स्थिरव्याधिबलमत्स्ये ॥ ५। ३ । १७ ॥
कर्तरि घम् ॥ सारः स्थिरः । अतीसरोव्याधिः। सारो बलम् । • विसारो मत्स्यः ॥
भावाकोंः ॥ ५। ३। १८ ॥ धातोर्घञ् ॥ पाकः । प्राकारः। दायो दत्तः॥
स्फुरस्फुलोभि ॥ ४।२।४ ॥ सन्ध्यक्षरस्यात् ॥ विस्फारः । विस्फालः॥
घमि भावकरणे ॥ ४ । २ । ५२ ॥