________________
उत्तरकृदन्तमपरिणम
(२६९)
vvvvvvvvx
जनश्चः तवः॥४।४।४१ ॥ आदिरिट् । जरित्वा २ । ब्रश्चित्वा ॥
ऊदितो वा ॥ ४।४।४२॥ परस्य क्त्व आदिरिट् । दान्त्वा । दमित्वा ॥
क्रमः क्वि वा ॥ ४ । १। १०६ ॥ धुडादौ दीर्घः । क्रान्त्वा । क्रन्त्वा । धुटीत्येव । क्रमित्वा । क्षुधवस इतीट् । क्षुधित्वा । उषित्वा। लुभ्यश्चेरितीट। लुभिन्वा । अश्चित्वा । पूक्लिशिभ्यो नवा । पूत्वा। पवित्वा । क्लिष्ट्वा । क्लिशित्वा॥
ज्यश्च यपि ॥ ४ । १ । ७६ ॥ वेगो खन्न । प्रज्याय । प्रवाय ।
व्यः ॥४।१। ७७॥ यपि स्कृन्न । प्रन्याय ।
संपरेवा ॥४।१। ७८ ॥ व्यो यपि खन्न । संव्याय । संवीय । परिव्याय । परिवीय ।
यपि ॥ ४ । २ । ५६ ॥ यमिरमिनमिगमिहनिमनिवनतितनादेलृक् ॥ प्रहत्य । प्रमत्य । प्रतत्य । प्रसत्य ।
वा मः॥ ४ । २ । ५७ ॥ यम्यादीनां मान्तानां यपि वा लुक् ॥ प्रयत्य । प्रयम्य । विरत्य । विरम्य । प्रणत्य । प्रणम्य । अगात्य । आगम्य ॥
लघोर्यपि ॥ ४।३। ८६॥ रय ॥ प्रशमय । लघोरिति किम् ? । प्रतिपाय ।।
A