________________
(२६८)
श्रीलदसमभाव्याकरणम्.
-~~~vvvvvvvvvvvvvvvvvvvvvvvvvvvvv
Man/vvvvvvvvvvvvvvvvvvvvv
जनशो न्युपान्त्ये तादिः क्त्वा ॥४।३। २३॥
किरद्धा । रक्तवा । रङ्क्त्वा । नष्ट्वा । नंष्ट्वा । नीति किम् । भुक्त्वा । उपान्त्य इति किम् ? । नित्त्वा। तादिरिति किम् ? । विभज्य ॥ ऋत्तृषमृषकृशवश्चलुश्चथफः सेट् ॥ ४ । ३ । २४ ॥
न्युपान्त्ये सति क्त्वा वा किद्वत् । ऋतित्वा । अर्तित्वा । तृपित्वा। तर्षित्वा। मृषित्वा । मर्पित्वा। कृशित्वा । कर्शित्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुश्चित्वा । श्रथित्वा । श्रन्थिखा । गुफित्वा । गुम्फित्वा । न्युपान्त्य इति किम् ? । कोथित्वा । रेफित्वा। , सेडिति किम् ? । वक्त्वा । वौ व्यअनादेरिति कित्त्वे । द्युतित्वा । योतित्वा । लिखित्वा । लेखित्वा ॥
क्वा ॥४।३। २९ ॥ सेट् किछन्न ॥ देवित्वा । सेडित्येव । कृत्वा ॥
स्कन्दस्यन्दः ॥ ४ । ३ । ३०॥ सवा किद्वन्न । स्कन्वा । स्यन्त्वा । क्षुधक्लिशकुषगुधमृडमृदवदवसः ॥ ४।३। ३१ ॥
सवा सेट् किद्वत् । क्षुधित्वा । क्लिशित्वा । कुषित्वा । गुधित्वा । मृडित्वा । मृदित्वा । उदित्वा । उषित्वा । रुदविदेति कित्त्वे, रुदित्वा। विदित्वा । मुषित्वा । गृहीत्वा । सुप्त्वा । पृष्ट्वा। आत्वे। खात्वा । पक्षे, खनित्वा । इत्वे, दित्वा । सित्वा । मित्वा। स्थित्वा । दधातेहिः । हित्वा ।
हाको हिः क्तिव ॥ ४।४ । १४ ॥ तादौ किति ॥ हित्वा । त्वीति किम् ? । हीनः । तीत्येव । प्रहाय ॥