________________
आख्यातप्रकरणम्.
यमिरमिनस्यातः सोऽनलः ।। ४ । ४ । ८६ ॥
परस्मैपदे सिच आदिरिट् ॥
इट ईति ॥ ४ । ३ । ७१ ॥
( १३ )
1
सिचो लुक् ॥ अधासीत् । अघाताम् । अघासिष्टाम् । अघुः । अघासिषुः । परोक्षायां घाघ्रा इति द्विश्वे ॥
व्यञ्जनस्थानादेर्लुक् ॥ ४ । १ । ४४ ॥
द्विवे पूर्वस्य ॥ द्वितीयतुर्ययोरिति घस्य गरबे ॥ गहोर्जः || ४ | १ । ४० ॥
द्वि पूर्वयोः ॥ जौ ॥
संयोगादेर्वाशिष्येः ॥ ४ । ३ । ९५ ॥ ।।
आदन्तस्य ङ्किति ॥ घेयात् । प्रायात् । ध्मां शब्दाग्निसंयोगयोः । ४ ॥ धमति । अध्मासीत् । दध्मौ । ध्मेयात् । धमायात् । ष्ठां गतिनिवृत्तौ । ५ ॥
षः सोष्टयैष्ठवष्वष्कः ।। २ । ३ । ९८ ॥ पाठे धात्वादेः ॥
स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वस्विपयश्च । षोपदेशाः सृपि, सृजि, स्त्या, स्तु, स्तृ, सृ, सेकृवर्जम् ॥१॥
निमित्ताभावे नैमित्तिकस्याप्यभावः । इति ठस्य थत्वे स्था । तस्य हि स्थानिकत्वम् । तदुक्तम्