________________
AAAAAAA
*
॥ अथोत्तरार्द्धम् ॥
यं सर्वेऽप्यैकमत्यादतिशयप्रमुखा आश्रयन् देवदेवं. यश्चानन्दैकहेतुः स्मरणमुपगतोऽप्यन्त्र भव्यनजानाम् । नत्वा तं वीरमातं मितमतिरमितां वाचमाश्रित्य सूरिमिर्हेमप्रभाया विरचयति लघोरुत्तरार्द्ध मितोक्तिम् ॥१॥
॥ अथाख्यातप्रक्रिया ॥
क्रियार्थो धातुरिति धातुसंज्ञायां धातोराख्यातप्रत्ययाः प्रयोज्याः॥
वर्तमाना-तिव् तस् अन्ति, सिव् थस् थ, मिव वस् मस् , ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥ ३ । ३।६॥ वकारो वित्कार्यार्थ एवमन्यत्रापि ॥ ___ सप्तमी-यात् याताम् युस् , यास् यातम् यात, याम् याव याम, ईत ईयाताम् ईरन् , ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ॥ ३।३।७॥
पञ्चमी-तुव् ताम् अन्तु, हि तम् त, आनिव