________________
( २ )
श्रीलघुहेममभाव्याकरणम्.
आव आमव् , ताम् आताम् अन्ताम् , स्व आथाम् ध्वम् , ऐव् आवहैव् आमहैव् ॥ ३।३। ८॥
__ ह्यस्तनी-दिव् ताम् अन् , सिव् तम् त, अम्व् व म, त आताम् अन्त, थास् आथाम् ध्वम् , इ वहि महि ॥३।३।९॥ दिस्योरिकार उच्चारणार्थः ॥
एताः शितः ॥ ३।३।१०॥
अद्यतनी-दि ताम् अन् , सि तम् त, अम् व म, त आताम् अन्त, थास् आथाम् ध्वम् , इ वहि महि ॥ ३ । ३ । ११॥ __ परोक्षा-णव् अतुस् उस्, थव् अथुस् अ, 'णव् व म, ए आते इरे, से आथे ध्वे, ए वहे महे ॥ ३।३ । १२ ॥
आशी:-क्यात् क्यास्ताम् क्यासुस्, क्यास क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म, सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्थाम् सीध्वम् , सीय सीवहि सीमहि ॥ ३।३। १३ ॥ ककारः कित्कार्यार्थः ॥
श्वस्तनी-ता तारौ तारम् , तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् , ता तारौ तारस् ,
मायः॥