________________
आख्यातप्रकरणम्.
( ९३ ) अशश् भोजने । ३२ ॥ इषश् आभीक्ष्ण्ये ।३३॥ विषश् विप्रयोगे । पुष प्लुषश् स्नेहसेचनपूरणेषु । ३५ ॥ मुष स्तेये । ३६ ॥ पुषश् पुष्टौ । ३७ ॥ कुषश् निष्कर्षे । ३८ ॥
निष्कुषः ॥ ४ । ४ । ३९ ॥ ___ स्तायशित आदिरिड्वा ॥ निष्कोष्टा। निष्कोशिता। निरकुक्षत् । निरकोषीत् । ध्रसुश् उच्चछे । ३९ ॥ उध्रश इत्येके।
॥ इति परस्मैपदिनः ॥ दृश् सम्भक्तौ । १॥ वृणीते । अवरिष्ट । अवरीष्ट । अवृत। .
इति श्रीतपोगच्छाचार्यविजयदेवसरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितमीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलामिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायामुत्तरार्द्ध यादयः॥ चुरण स्तेये । १॥
चुरादिभ्यो णिच् ॥ ३।४ । १७ ॥ स्वार्थे ॥ णिचो गित्त्वाभावात् फलवति कर्तर्यात्मनेपदं नास्ति। अन्ये तु उभयपदिखमिच्छन्ति णिविकल्पं च । चोरयति । अचूचुरत् । इह पचुचितुणप्रभृतीनां सनकारनिर्देशमकृत्वा उदित्करणं चुरादिणिचोऽनित्यत्वज्ञापकम्। तेन चोरति चिन्तति इत्यादि सिद्धम् । घुषेरविशब्दे इत्यत्र विशब्दप्रतिषेधेन ज्ञाप्यतेऽनित्यक्षुरादिणिच् इति । उपान्त्यस्येति ॥४॥२॥३५॥ सूत्रे लघोर्दीर्घ इति ॥४।१।६४॥ सूत्रे च णिवजात्याश्रयणात् णिजन्तात् णिग्यपि अचूचुरत् । पुणे