________________
- wwuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuu
( ९४ ) श्रीलघुहेमप्रभाव्याकरणम्. पूरण । २॥ ऋदन्तोऽयमित्येके । घृण स्रवणे । ३ ॥ शुल्क वल्क भाषणे । ४ ॥ नक्क धक्कण नाशने । ५॥ चक्क चुक्कण व्यथने। ६॥ टकुण् बन्धने । ७ ॥ अर्कण् स्तवने । ८ ॥ आर्चिकत् । पिञ्चण कुट्ने । ९॥ पचुण विस्तारे । १० ॥ प्रपश्चयति । म्लेछण म्लेछने । ११ ॥ ऊर्जण बलपाणनयोः । १२ ॥ तुजु पिजुण हिंसाबलदाननिकेतनेषु । १३ ॥ क्षजुण् कृच्छ्रजीवने । १४॥ पूजण् पूजायाम् । १६ ॥ गज मार्जण शब्दे । १६ ॥ मर्चमीवप्येके पठन्ति। तिजण निशाने । १७ ॥ वज व्रजण मार्गणसंस्कारगत्योः । १८ ॥ रुजण हिंसायाम् । १९ ॥ नटण अवस्यन्दने । २०॥ चौरस्य उन्नाटयति । तुट चुट चुटु छुटुण छेदने । २१ ॥ कुदृण कुत्सने च ।२२॥ पुट चुदृ षुदृण अल्पीभावे । २३ ॥ पुट मुटण् सञ्चूर्णने । २४ ॥ अह स्मिटण अनादरे । २५ ॥
न बदनं संयोगादिः ॥ ४।१।५॥ स्वरादेर्धातोद्धितीयस्यैकस्वरांशस्य द्विः ॥ आट्टिटत् ॥ अह अल्पीभावे इत्येके । लुण्टण स्तेये च । २६ ॥ स्निटण स्नेहने । २७॥ घडण चलने । २८॥ खण संवरणे । २९ ॥ पह स्फिटण हिंसायाम् । ३० ॥ षह बलदाननिकेतनेष्वपीत्यन्ये । स्फिटण अनादरे इत्यन्ये । स्फुटण परिहासे । ३१ ॥ कीटण वर्णने ।३२॥ बन्धे इत्यन्ये । वटुण विभाजने। ३३ ॥डान्तोऽयमित्येके। रुटण रोषे । ३४॥ शठ श्वठ श्वठुण संस्कारगत्योः ॥३५॥ शुठण आलस्ये। ३६ ॥ शुठुण् शोषणे। ३७॥ गुठुण वेष्टने ॥३८॥ लडण उपसेवायाम्। ३९ ॥ लत्वे, उपलालयति। जिहोन्मथने घटा