________________
श्रीलघुहेमप्रभाव्याकरणम्..
( २४६ )
अस् || अम्भः । अंहः ॥
अदेरन्ध च वा ॥ ९६३ ॥
अस् || अन्धः । अदः ॥
आपोपाप्ताप्सराब्जाश्च ॥ ९६४ ॥
अस् || अपः । अप्तः । अप्सरसः । अब्जः ॥ उच्यतेः : क च ॥ ९६५ ॥
अस् || ओकः । अङ्कः ॥
अर्त्तेरुराश च ॥ ९६७ ॥
अस् || उरः । अर्शांसि ॥
वस्त्यगिभ्यां णित् ॥ ९७० ॥
अस् ॥ वासः । आगः ॥
मिथिरज्ज्युषितृपशभूवष्टिभ्यः कित् ॥ ९७९ ॥
असू ।। मिथः । रजः । उषाः । तिरस्करोति । पुरः । शिरः । सुवः । उशाः ॥
विधेर्वा ॥ ९७२ ॥
अस् कित् । वेधाः । विधाः ॥
नत्र ईहेरेहेधौ च ॥ ९७५ ॥
अस् || अनेहा । अनेधाः || विहायस्सुमनस्पुरदंशस्पुरूरवोऽङ्गिरसः ॥ ९७६ ॥
असूप्रत्ययान्ता निपात्यन्ते ॥ विपूर्वाज्जहातेर्जिहीतेर्वा योऽन्तश्च । विहायः । विहायाः । सुपूर्वान्मानेईस्वश्च । सुमनसः । पुरुदंशा । पुरुपूर्वाद्रीतेर्दीर्घश्व । पुरूरवाः । अङ्गेरिरोऽन्तश्च । अङ्गिराः ॥