SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेमप्रभाव्याकरणम्.. ( २४६ ) अस् || अम्भः । अंहः ॥ अदेरन्ध च वा ॥ ९६३ ॥ अस् || अन्धः । अदः ॥ आपोपाप्ताप्सराब्जाश्च ॥ ९६४ ॥ अस् || अपः । अप्तः । अप्सरसः । अब्जः ॥ उच्यतेः : क च ॥ ९६५ ॥ अस् || ओकः । अङ्कः ॥ अर्त्तेरुराश च ॥ ९६७ ॥ अस् || उरः । अर्शांसि ॥ वस्त्यगिभ्यां णित् ॥ ९७० ॥ अस् ॥ वासः । आगः ॥ मिथिरज्ज्युषितृपशभूवष्टिभ्यः कित् ॥ ९७९ ॥ असू ।। मिथः । रजः । उषाः । तिरस्करोति । पुरः । शिरः । सुवः । उशाः ॥ विधेर्वा ॥ ९७२ ॥ अस् कित् । वेधाः । विधाः ॥ नत्र ईहेरेहेधौ च ॥ ९७५ ॥ अस् || अनेहा । अनेधाः || विहायस्सुमनस्पुरदंशस्पुरूरवोऽङ्गिरसः ॥ ९७६ ॥ असूप्रत्ययान्ता निपात्यन्ते ॥ विपूर्वाज्जहातेर्जिहीतेर्वा योऽन्तश्च । विहायः । विहायाः । सुपूर्वान्मानेईस्वश्च । सुमनसः । पुरुदंशा । पुरुपूर्वाद्रीतेर्दीर्घश्व । पुरूरवाः । अङ्गेरिरोऽन्तश्च । अङ्गिराः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy