________________
पाजः । पाथः ॥
स्रोतः । रेतः ॥
अर्णः । एनः ॥
पक्षः । वक्षः ॥
उशना ॥
चन्द्रमाः ॥
दिविद्वतिः
पातेर्जस्थसौ ॥ ९७७ ॥
खुरीभ्यां तम ॥ ९७८ ॥
अर्तीणभ्यां नस् ।। ९७९ ॥
पचिवचिभ्यां सस् ॥ ९८३ ॥
वष्टेः कनस् ॥ ९८५ ॥
चन्दो रमस् ॥ ९८६ ॥
दमेरुनसून सौ ॥ ९८७ ॥
दमुनाः । दमूनाः ॥
रुच्यर्चिशुचिहुसृपिछादिहृदिभ्य इस् ॥ ९८९ ॥
रोचिः । अचिः । शोचिः । हविः । सर्पिः । छदिः । छदेरिसमनत्रट्कविति ह्रस्वः । छदिः । बाहुलकाद् दीर्घत्वे, छादिः । छर्दिः ॥
बहिर्नलुक् च ॥ ९९० ॥
इस् || बहिः । बर्हिः ॥
इस् || ज्योतिः ॥
तेरादेश्व जः ॥ ९९९ ॥
नियो डित् ॥ ९९४ ॥
(२४७)
इस || निश्चिनोति ॥