________________
( २४८ )
इम् || आविष्करोति ॥
उस् || आयुः ॥
श्रीलघु ममभाव्याकरणम्.
रुद्यर्त्तिजनितनधनिमनिग्रन्थिपतपित्रपिवपिय
जिप्रादिवेपिभ्य उस् ॥ ९९७ ॥
I
रोदुः । अरुः । जनुः । तनुः । धनुः । मनुः । ग्रन्धुः । परुः । तपुः । त्रपुः । वपुः । यजुः । प्रादुर्भवति । वपुः ।।
I
इणो णित् ॥ ९९८ ॥
उ ॥ दुष्पुरुषः ॥
अवेर्णित् ॥ ९९५ ॥
पुमान् ॥
मुहिमिथ्यादेः कित् ॥ १००० ॥
उस् । मुहुः । र्मिंथुः । आदिग्रहणादन्येऽपि ॥ चक्षेः शिद्वा ।। १००१ ॥
दुषेर्डित् ॥ ९९९ ॥
किदुस् ॥ चक्षुः । अवचक्षुः । अवख्युः ।। पातेसुः ।। १००२ ।।
योः । दोः ॥
न्युद्भयामञ्चेः ककाकैसष्टावच्च ॥ १००३ || नीचम् | उच्चम् । नीचा । उच्चा । नीचैः । उच्चैः ॥ शमो नियो डैम् मलुक् च ॥ १००४ ॥
शनैः ॥
यमिदमिभ्यां डोस् ।। १००५ ।।