________________
गीः । पूः । दुः । धूः ॥
वा
॥ ९४४ ॥
किन्तौ निपात्येते ॥ दृणातेर्वृद्धिश्च । वाः । कर्मणि दम धात्वादिः । तृण्वन्ति तामिति द्वाः । दुई वरणे इत्वस्य च णिग
न्तस्य रूपम् ॥
किप् ॥ षट् ॥
असू ॥ पयः । ह्वः ॥
उणादिविनिः
अस् ॥ ९५२ ॥
धातुभ्यो बहुलम् || तपः । नमः । तमः । नभः । सरः । तेजः ॥ पाहाभ्यां पयह्यौ च ॥ ९५३ ॥
सहेः षष् च ॥ ९५९ ॥
छदिवहिभ्यां छन्दोधौ च ॥ ९५४ ॥
अस् || छन्दः । ऊधः ॥
अस् | यशः ॥
अस् || ओजः ॥
अशेर्यश्चादिः ॥ ९५८ ॥
अस् || स्कन्धः ॥
उषेर्ज च ।। ९५९ ॥
स्कन्देर्ध च ॥ ९६० ॥
अवेर्वा ॥ ९६९ ॥
(२४५)
अस् तद्योगे धश्व ॥ अधः । अवः ॥
अमेर्भहौ चान्तौ ॥ ९६२ ॥