________________
(२४४) भीषरेमभभाव्याकरणम्, इन् स च णित् ॥ भावी । भवी ॥
परमात् कित् ॥ ९२५ ॥ स्थ इन् ॥ परमेष्ठी। भीरुष्ठानादित्वात् षत्वम् , सप्तम्या अलुप् च ॥
पथिमन्थिभ्याम् ॥ ९२६ ॥ किदिन् ॥ पन्थाः । मन्याः ॥
अर्ते क्षिनक् ॥ ९२८ ॥ ऋभुक्षाः॥
पतेरत्रिन् । ९३०॥ पतत्री।
आपः किप् हस्वश्च ॥ ९३१ ॥ आपः । स्वभावाहुत्वम् ॥
ककुपत्रिष्टुबनुष्टुभः ॥ ९३२ ॥ किबन्ता निपात्यन्ते ॥ कुपर्वात् स्कुनातेः सलोपश्च। ककुभः। ककुप् । व्यनुपूर्वात् स्तुनातेः सः पश्च । त्रिष्टुप् । अनुष्टुप् । बहुवपनाभिजिविजिविषां किप् शित् । नेनिक् । विक् । विट् ॥
इणो दमक् ॥ ९३८ ॥ इदम् ॥
कोर्डिम् ॥ ९३९ ॥ किम् ॥
तूपेरीम् णोऽन्तश्च ॥ ९४०॥ तूष्णीम् ॥
गृपदुर्विधुर्विभ्यः किए ॥ ९४३ ॥
.
AM