SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ . उणादिविवृतिः - wvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv फनिप् ॥ अध्वा ॥ .. मन् ॥ ९११ ॥ सर्वधातुभ्यो बहुलम् ॥ कर्म । वर्म । वर्त्म । चर्म । जन्म । श्लेष्मा । इत्यादि ॥ धृहेर्नोऽच्च ॥ ९१३ ॥ मन् ॥ ब्रह्म । ब्रह्मा ॥ व्येग एदोतौ च वा ॥ ९१४ ॥॥ मन् ॥ व्येम । व्येमा । व्योम । व्याम ॥ स्यतेरी च वा ॥ ९९५ ॥ मन् ॥ सीमा । साम ॥ ___सात्मन्नात्मन्वेमनोमन्लोमन्ललामन्नामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति ॥ ९१६ ॥ एते मनन्ता निपात्यन्ते ॥ स्यतेस्तोऽन्तश्च । सात्म । अतेर्दीर्घश्च । आत्मा । वेग आत्वाभावश्च । वेम । रुहेलृक् च । रोम । लत्वे, लोम । क्लमेरोच्च । क्लोम । लातेद्वित्वं च । लालम। नमेरा च । नाम । पातयतेस्तः प् च । पाप्मा। पश्चः कः षोऽन्तो नलोपश्च । पक्ष्म । यस्यतेयंश् , इणो वा । यक्ष्मा । इतिकरणात् तोकमरुक्मादयः॥ गमेरिन् ॥ ९१९ ॥ गमिष्यतीति गमी जिगमिषुः ॥ आङश्च णित् ॥ ९२० ॥ गमेरिन् । आगामी । गामी ॥ भुवो वा ॥ ९२२॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy