________________
( २४२ )
श्रीलघुहेमप्रभान्यांकरणम्.
क्लेदा । स्नेहा । नव । मज्जा ॥ लूप्युवृषिदंशियुदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥
लुवा । पुवा । युवा । वृषा । दश । द्युवा । दिवा । प्रतिदिवा ॥ श्वन्मातरिश्वन्मूर्धन्प्लीहन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वन्निति ॥ ९०२ ॥
श्वयतेर्लुक् च । श्वा । मातरि अन्तरिक्षे श्वयति मातरिश्वा । तत्पुरुषे कृतीति सप्तम्या अलुप् । इकारलोपश्च पूर्ववत् । मूछेधं च । मूर्धा । प्लिहेर्दोर्घश्व । प्लीहा । अरिपूर्वादमेर्ण्यन्तादनि, अर्यमा । विश्वपूर्वात् प्सातेः किच्च । विश्वप्सा । परिपूर्वाज्जलतेर्डिच । परिज्वा । महीयतेरीयलोपश्च । महा । अंहेर्नलोपश्च । अहः । मर्नलोपोऽव चान्तः । मघवा । नञ्पूर्वात् खर्वैः खस्थश्च । अथव । इतिकरणादन्येऽपि भवन्ति ॥
1
पप्यशौभ्यां तन् ॥ ९०३ ॥
सप्त । अष्ट ।।
स्नामदिपयर्त्तिपृशकिभ्यो वन् ॥ ९०४ ॥
स्नावा। मद्वा । मद्वरी । बाहुलकात् ङीर्वनोरथ । पद्वा । अर्वा । पर्वा । शक्का । शक्करी ॥
सृजेः नसृकौ च ॥ ९०७ ॥
कनि ॥ स्रका | सृकणी ॥
ध्याप्योध पी च ॥ ९०८ ॥
किनि ॥ धीवा । पीवा ॥
1
अतेर्ध च ॥ ९०९