________________
श्रीलघुहेमप्रभाव्याकरणम्.
तृत्रपफलभजाम् ।। ४ । १ । २५ ॥
अवित्परोक्षासेटथवोः स्वरस्यात एः स्यान्न च द्विः ॥ तेरतुः ।
तेरिथ ॥
( १८ )
ऋतां किती ॥ ४ । ४ । ११६ ॥
ऋतः ॥ तीर्यात् ॥
॥
घृतो नवाऽनाशीः सिच्परस्मै च अपरोक्षायामिटो दीर्घः ॥ तरीता । तरिता । तरीष्यति । तरिष्यति । इति ऋदन्तः ॥ ट्वें पाने । २१ ॥
आत्सन्ध्यक्षरस्य ।। ४ । २ । १ ॥
धातोः ॥ इति प्राप्ते ॥
४ । ४ । ३५ ॥
न शिति ॥ ४ । २ । २ ॥
सन्ध्यक्षरान्तस्य विषयभूते आत् ॥ धयति ।।
दूधेश्वेर्वा ॥ ३ । ४ । ५९ ॥
कर्त्तर्यद्यन्यां ङः ॥ द्वित्वे । अदधत् । अदधताम् | अदधन् । घेति सिलुकि, अधात् । पक्षे, अधासीत् । दधौ । धेयात् । पाता । इत्येदन्तः । दैव् शोधने । २२ ।। दायति । अदासीत् । दायात् । यै चिन्तायाम् । २३ ।। ध्यायति । अध्यासीत् । ग् ईषक्षये ॥ २४ ॥ धातुक्षय इत्यर्थः ॥ म्लै गात्रविनामे | २५॥ कान्तिक्षय इत्यर्थः ॥ चैं न्यक्करणे | २६ || द्वै स्वप्न | २७ ॥ तृप्ता ।