________________
आख्यातप्रकरणम्.
( १९ )
-
२८ || कै गैंरैं शब्दे |२९|| अगासीत । गेयात् । ष्टयै स्त्यै संघाते च । ३० ।। रूयै खदने । ३१ ॥ क्षये । ३२ ॥ सायति । पैं ओवैं शोषणे ।
सेयात् । सायादित्यन्ये ।
पाके । ३३ ॥
३४ ॥ अपासीत् । पेयात् । पायादित्यन्ये । वेष्टने । ३५ ॥ इत्यैदन्ताः ॥ फक्क नीचैर्गतौ । ३६ ॥ फक्कति । अफक्कीत् । तक हसने । ३७ ||
व्यञ्जनादेव पान्त्यस्यातः ॥ ४ । ३ । ४७ ॥ भातोः परस्मैपदपरे सिचि दृद्धिः ॥ अताकीत् । अतकीत् ॥ ञ्णिति । ४ । ३ । ५० ॥
धातोरुपान्तस्यानो वृद्धिः ॥ तताक ॥
अनादेशादे रेकव्यञ्जनमध्येत : ॥ ४ । १ । २४ ॥
अवित्परोक्षासेट्थवोर्धातोरेत्वम् । न च द्वित्वम् । तेकतुः । एकव्यञ्जने इति किम् ? | ततक्ष । ततक्षतुः । अनादेशादेः किम् ? । बभणतुः ॥ सकु कृच्छ्रजीवने । ३८ ॥
उदितः स्वरान्नोन्तः ॥ ४ । ४ । ९८ ॥
धातोः ॥ तति । शुक गतौ । ३९ ॥
लघोरुपान्त्यस्य ॥ ४ । ३ । ४ ॥
धातोर्नामिनोऽकिति गुणः ।। शोकति । बुक्क भाषणे ॥४०॥ भषणे इत्यन्ये | ओख राख लाख द्रावृ धातृ शोषणालमर्थयोः । ४१ ॥ ओखति ॥