________________
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwcom
(२०) श्रीलघुहेमप्रभात्याकरणम्.
गुरुनाम्यादेरनृच्छू! ॥३।४।४८ ॥ परोक्षाया आमादेशः । आमन्ताश्च कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । अस्तेर्भून, विधानबलात् ॥
आमः कृगः ॥३।३ । ७५ ॥ माग्वत्कर्तात्मनेपदम् । भवति न भवति चेति विधिनिषेधापतिदिश्यते॥ हाश्चके। ओखांचकार ॥ शाख श्लाख व्याप्तौ ।४२॥ कक्ख इसने । ४३ ॥ उख नख णख वख मख रख लख मखु रखु लखु रिखु इख इखु ईखु वल्ग रगु लगु तगु गु श्लगु अगु चगु मग स्वगु इगु उगु रिगु लिगु गतौ । ४४ ॥
नशसददवाविगुणिनः ॥ ४ । १ । ३०॥ पातोः स्वरस्यैखम् ॥ ववस्तुः । मलति ।। अनातो नश्चान्त प्रदायशो संयोगस्य ॥४।१।६९॥
धातोः परोक्षायां द्वित्वे पूर्वस्यादेरस्याः ॥ आना । भानगन्तुः । त्वगु कम्पने च ॥४५॥ युगु जुगु वुगु वर्जने ।४६॥ गग्य इसने ।४७॥ दघु पालने ।४८।। वर्जनेऽपीत्यन्ये । शिघु आघ्राणे । ४९ ।। मघु मण्डने ५०॥ लघु शोषणे ॥५१॥ इति कवर्गीयान्ताः ॥ शुच शोके । ५२ ॥ शोचति । कुच शब्दे तारे । ५३ ॥ हुच गतौ ॥५४॥ कुच च कौटिल्याल्पीभावयोः । ५५॥ लुच अपनयने । ५६ ॥
नो व्यञ्जनस्यानुदितः॥४।२। ४५॥