________________
आख्यातप्रकरणम्.
( २१ )
~
~n. nAmAAMAvvvN/nyonyyyv
wwwwwwwwwwwwwwwwws
vvvvvvvvvvvvvNVM
उपान्त्यस्य ङ्किति लुक्॥ क्रुच्यात् । लुच्यात् ॥ अर्च पूजायाम् । ५७ ॥ अर्चति । आनर्च । आनचतुः॥ अञ्चू गतौ च । ५८॥अश्चोऽनीयामिति नलुकि, अच्यात्। पूजायाम् अगच्यात् ॥ वञ्चू चञ्चू तच्चू सञ्चू मञ्चू मुञ्चू मुञ्चू मुचू म्लुचू ग्लुञ्चू षश्च गतौ । ५९ ॥ ग्रुचू ग्लुचू स्तेये । ६० ॥ गतावपि केचित् ॥ __ ऋदिच्छिवस्तम्भू चुम्लुचूग्रुचूग्लुचूग्लुञ्चूजो वा ॥३ । ४ । ६५॥ ____कयद्यतन्यां परस्मैपदेऽङ्॥ अमुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् । अग्रुचत् । अग्रोचीत् । अग्लुचत् । अग्लोचीत्।अग्लुचत् । अग्लुचीत् ॥ म्लेच्छ अव्यक्तायां वाचि ।६१॥ लछ लाछु लक्षणे । ६२॥ वाछु इच्छायाम् ।६३।। आछु आयामे ।६४॥ अनात इत्युक्ते आग्छ । आनाग्छ इति कश्चित् । हीच्छ लज्जायाम् ॥६५॥ ही कौटिल्ये ॥६६॥ हूर्च्छति । मूर्छा मोहसमुच्छ्राययोः ।६जा स्फूर्ती स्मूर्छा विस्मृतौ ।६८॥ विस्तृतावित्यन्ये ॥ युच्छ प्रमादे । ६९ ॥ धृज धृजु ध्वज ध्वजु ध्रज ध्रजु वज ब्रज पस्न गतौ । ७० ॥ धर्जति । धृञ्जति । ब्रजति ॥
वदबजलूः ॥ ४ । ३ । ४८ ॥ उपान्तस्य परस्मैपदे सेटि सिचि वृद्धिः। अब्राजीत्। चनजतुः। सजति । कचिदात्मनेपदमपि । अन क्षेपणेच । ७१ ॥ अजति ॥
अघश्क्य बलच्यजेर्वी ॥४।४।२॥