________________
आख्यातप्रकरणम्.
( १७ )
बीत् । अस्वाष्टम् । सस्वरिथ । तृषि नित्यानित्वाभावाच विकल्पः । सस्वर्थ इत्यपि केचित् । स्वर्त्ता । स्वरिता । स्वरिष्यति । इनृतः स्यस्येति परत्वानित्यमिट् । द्वं वरणे । १६ ।। वं हं कौटिल्ये ॥ १७॥ सं गतौ | १८ || सरति ॥
सर्वा || ३ | ४ । ६१ ॥
कर्त्तर्यथतन्यामङ || ऋ अदादिवदिर्वा ॥
ऋवर्णदृशोऽङि ॥। ४।३।७ ॥
गुणः ।। असरत् । पक्षे असाषत् । ससार । ससर्थ । समृष । स्रादित्वाभेट् । स्त्रियात् । सर्त्ता ||
वेगे सर्त्तेर्धाव ॥ ४ । २ । १०७ ॥ शित्त्यादौ || धावति । क्रं प्रापणे च । १९ ॥ ऋच्छति ॥
अस्यादेराः परोक्षायाम् ।। ४ । १ । ६८ ।
धातोर्द्वित्वे || आर । आरतुः ||
ऋवृव्येऽद इट् ॥ ४ । ४ । ८० ॥
थव आदि: ॥ आरिथ । अर्यात् । अत । अरिष्यति । आरि1 व्यत् । इत्यृदन्ताः ।। तू प्लवनतरणयोः । २० ।। तरति । अतारीत् ।
ततार ॥
स्कृच्छ्रतोऽकि परोक्षायाम् ॥ ४ । ३ । ८ ॥ नामिनो गुणः ॥ तर् इति जाते ॥