________________
( १६ )
श्री लघुहेमप्रभाव्याकरणम्.
प्रसवैश्वर्ययोः ॥ १२॥ मसखोऽभ्यानम् । सवति । अपोपदेशस्वान पत्वम् । सुसान | पोपदेशोऽयमित्यन्ये । इत्युदन्ताः ॥ स्मृ चिन्तायाम् |१३|| स्मरति । अस्मार्षीत् । अस्माष्टर्शम् ।।
ऋतोऽत् ।। ४ । १ । ३८ ॥
द्विश्वे पूर्वस्य ॥ सस्मार ॥
संयोगादृदः ।। ४ । ३ । ९ ॥
संयोगाच ऋतदन्तस्यार्थेश्च परोक्षायाम कि गुणः । सस्मरतुः ।
सस्मरुः ।
ऋतः ।। ४ । ४ । ७९ ॥
धातास्तृवि नित्यानिदो विहितस्य थव आदिरिएन । सस्मर्थ ॥ क्यशीर्ये ॥ ४ । ३ । १० ॥
संयोगात्परो य ऋतदन्तस्य अश्व गुणः ॥ स्मर्यात् । स्मर्त्ता ।
हनृतः स्यस्य ॥। ४ । ४ । ४९ ॥ आदिरिट || स्मरिष्यति । अस्मरिष्यत् । शृं बृं सेचने । १४ ॥ रिः शक्याशीर्ये ॥ ४ । ३ । ११० ।।
ऋकारान्तस्य धातोर्ऋतः। ग्रियात् । हस्वविधानान्न दीर्घः । औस्व शब्दोपतापयोः । १५ ।। स्वरति ।।
धूगौदितः ॥ ४ । ४ । ३८ ॥
स्ताशित आदिरिड वा ।। अस्वारीत् । अस्वारिणाम | अस्वा