________________
आख्यातप्रकरणम्.
(१५).
vvvvvvvvvvvvvnW
जेर्गिः सन्परोक्षयोः ॥४।१। ३५॥ द्वित्वे सति पूर्वात्परस्य ॥ जिगाय। जिग्यतुः। जिग्युः । जिगयिथ । जिगेथ ।
णिहान्त्यो एव ॥४।३। ५८ ॥
परोक्षायाः ॥ जिगाय । जिग्यिव । जिग्यिम॥ दीर्घश्वीति दीर्थे, जीयात् । किं क्षये । ९ ॥ क्षयति । अझैषीत् ॥
कङश्चम् ॥ ४।१ । ४६ ॥ द्वित्त्वे पूर्वस्य यथासङ्ख्यम् ॥ चिक्षाय । चिक्षियतुः। चिलियुः। धिक्षयिथ । चिक्षेथ । इं दुं दुं सुं गतौ ।१०॥ अयति ॥
स्वरादेस्तासु ॥ ४। ४ । ३१ ॥ धातोरादेः स्वरस्याघतनीक्रियातिपत्तियस्तनीषु वृद्धिः अमान॥ ऐषीत् । णवि द्वित्त्वे ।
पूर्वस्यास्वे स्वरे य्वोरियुक् ॥ ४।१।३७॥ धातोत्त्वेि ॥ इयाय। द्वित्त्वे 'योऽनेकस्वरस्येति, यत्वे इयतुः॥ इतीदन्ताः । दवति । अदोषीत् । दुदाव । दुदविथ । दुदोथ । द्रवति ॥
णिभिद्रुनुकमः कर्तरि ङः ॥ ३।४। ५८॥
अद्यतन्याम् ॥ द्विर्धातोरिति द्वित्त्वे । अदुद्रुवत् । डिवाद् गुणो न । दुद्राव । थवि द्रुवर्जनान्नेट् । दुद्रोथ । स्रवति । असुस्रुवत् । धुं स्थैर्ये च ।११॥ ध्रवति । गत्यर्थः कुटादिरयमित्यन्ये । सुं