________________
कृदन्तप्रकरणम्.
(१९३.)
vvvvvvvrxnnnnnn
wwwcowwwre
दीपिता । दीक्षिता ॥
द्रमक्रमो यङः ॥ ५।२। ४६ ॥ शीलादिसदादनः । दन्द्रमणः । चक्रमणः॥
यजिजपिदंशिवदादकः ॥ ५। २ । ४७॥ यङन्ताच्छीलादिसदर्थात् ॥ यायजूकः। जमपूकः । दन्दशूकः । वावदूकः ॥
जागुः॥ ५। २।४८॥ शीलादिसदांदूकः ॥ जागरूकः ॥
शमष्टकाद् धिनम् ॥ ५। २ । ४९ ॥ शीलादिसदर्थात् ॥ शमी। दमी । तमी। श्रमी । भ्रमी। क्षमी। प्रमादी । क्लमी ॥ युजभुजभजत्यजरञ्जहिषदुषद्हदुहाभ्याहनः॥५॥२॥५०॥
शीलादिसदाधिनण् ॥ योगी। भोगी । भागी । त्यागी। रागी। द्वेषी। दोषी। द्रोही। दोही । अभ्याघाती। अकर्मकादित्येव । गां दोग्धा ॥
आङः क्रीडमुषः ॥ ५। २ । ५१॥ शीलादिसर्थाद् घिनण् ॥ आक्रीडी । आमोषी ॥
प्राच्च यमयसः ॥॥ ५। २ । ५२॥ शीलादिसदांदाङो घिनण् ॥ प्रयामी।आयामी। प्रयासी। आयासी॥
मथलपः ॥ ५। २ । ५३॥ शीलादिसदर्थात् प्राधिनम् ॥ प्रमाथी । प्रलापी ॥
वेश्च द्रोः ॥ ५। २। ५४ ॥ शीलादिसदर्थात्मा घिनण् ॥ विद्रावी । मद्रावी ॥