________________
-~
~~~~
~
~~vvvvvv
~
~
~
~
(११९२) श्रीलघुरेमममायाकरणम् दिकाः । पतयालुः । गृहयालुः । स्पृहयालुः ॥
सासहिवावहिचाचलिपापति ॥५॥२॥३८॥ शीलादौ सत्यर्थे निपात्यते। सासहिः । वावहिः। चाचलिः।पापतिः॥
सस्त्रिचक्रिदधियज्ञिनेमि ॥ ५। २ । ३९॥
एते शीलादौ सत्यर्थ कृतद्विवंचना डिप्रत्ययान्ता निपात्यन्ते । सनिः । षक्रिः । दधिः । जज्ञिः । नेमिः ॥ शकमगमहनवृषभूस्थ उकण् ॥ ५। २ । ४० ॥
शीलादिसदर्थात् ॥ शारुकः । कामुकः। आगामुकः । पातुकः। वर्षकः । भावुकः । स्थायुकः ॥
लषपतपदः ॥ ५।२। ४१ ॥ शीलादिसदर्थादुकण् ॥ अभिलाषुकः । प्रपातुकः । उपपादुकः ॥ भूषाक्रोधार्थजुसगृधिज्वलशुचश्चानः॥५।२।४२ ॥ लषपतपदः शीलादिसदर्थात्॥भूषणः। क्रोधनः। कोपनः। जवनः । सरणः । गर्धनः । ज्वलनः । शोचनः। अभिलषणः । पतनः । अर्थस्य पदनः ॥
चलशब्दार्थादकर्मकात् ॥ ५। २। ४३ ॥
धातोश्शीलादिसदर्थकादनः ॥ चलनः। रवणः । अकर्मका. दिति किम् ? । पठिता विद्याम् ॥
इङितो व्यञ्जनाद्यन्तात् ॥ ५। २ । ४४॥
धानोश्शीख्यदिसदांदनः ॥ स्पर्धनः। वर्सनः । व्यबनायन्तादिति किम् ? । एधिता। शयिता। अकर्मकादित्येव । वसिता वस्त्रम्।। ।
न णियसूददीपदीक्षः ॥ ५। २। ४५ ॥ शीलादिसदादनः ॥ भावयिता। क्षमापिता। सूदिता ।