________________
कदन्तप्रकरणम्. (१९१) प्रजनिष्णुः । अपत्रपिष्णुः॥
उदः पचिपतिपदिमदेः ॥ ५। २ । २९ ॥ शीलादिसदर्थादिष्णुः ॥ उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः ॥
भूजे: ष्णु क् ॥ ५। २। ३०॥ शीलादिसदर्थात् ॥ भूष्णुः । जिष्णुः ॥ स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः ॥ ५। २ । ३१ ॥
शीलादिसदर्थात् ॥ स्थास्नुः । ग्लास्नुः । म्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः ॥
त्रसिधिधृषिक्षिप: क्नुः ॥ ५। २। ३२ ॥ शीलादिसदर्थात् ॥ त्रस्नुः । गृध्नुः । धृष्णुः । विष्णुः ॥
सन्भिक्षाशंसेरुः ॥ ५।२। ३३ ॥ चिकीर्षुः ॥ भिक्षुः । आशंसुः ॥
विन्द्विच्छू ॥ ५। २ । ३४ ॥ विन्दुः ॥ इच्छुः ॥ _ शवन्देरारुः ॥ ५। २ । ३५ ॥ विशरारुः ॥ बन्दारुः ।
दाधेसिशदसदो रुः ॥५।२। ३६ ॥ दारुः ॥ धारुः । सेरुः । शगुः । सद्रुः ॥
शीशद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः ॥ । ५। २। ३७॥
शीलादिसदर्थात् ॥ शयालुः। श्रद्धालुः । निद्रालुः । तन्द्रालुः । निपातनात्तदो दस्य नः। दयालुः । पतिगृहिस्पृहयोऽदन्ताचौरा