________________
कसमहरण
(8694))
अपचायितः ॥
तत्र क्वसुकोनो तद्वत् ॥ ५ । २ । २ ॥ परोक्षामात्रविषये धातोः परौ कसुकानौ तौ च परोक्षेव ॥ तत्र क्वसुः परस्मैपदत्वात्कर्त्तरि । कानस्त्वात्मपदत्वाद्भावकर्मणोरपि । शुश्रुवान् ॥
wwww
घसेकस्वरातः क्वसोः ।। ४ । ४ । ८२ ॥
धातोः परस्य परोक्षाया आदिरिद् । जक्षिवान् । आदिवान् । सेदिवान् । ऊषिवान् । पेचिवान् । ययिवान् । पेचानः ॥ गमहनविदुलविशदृशो वा ॥ ४ । ४ । ८३ ॥
कसोरादिरि ॥ जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । दरशिवान् । ददृश्वान् ॥
शयिष्यमाणः ॥
वेयिवदनाश्वदनूचानम् ॥ ५ ॥ २ ॥ ३ ॥
भूते कसुकानान्तं कर्त्तरि निपात्यते ॥ ईयिवान् । समीयिवान् । अनाश्वान् । अनूचानः । पक्षेऽद्यतनादिः ॥
दाश्वत् साह्वन्मोवत् ॥ ४ ॥ १ ॥ १५ ॥ एते कसावकृतविवादयो निपात्यन्ते ॥ दाश्वान् । दाश्वांसौ । साह्वान् । मीद्वान् ॥
शत्रानशावेष्यति तु सस्यौ । ५ । २ । २० ॥ सदर्थाद्धातोः ॥ यात् । शयानः । यास्यन् ॥
अतो म आने ॥ ४ । ४ । ११४ ॥
आसीनः ॥ ४ । ४ । ११ ॥