________________
६१८८)
श्रीरामाकरणम्.
wwwwww
भौ ॥४॥४॥ ७० ॥
शुरुधः समुद्रः ॥ क्षुब्धं वल्लवैः। किरिब्धः स्वरः। स्वान्तं मनः। ध्वान्तं तमः । लग्नं सक्तम् । मिलष्टमस्पष्टम् । फाण्टमनायाससाध्यम् । बाढं भृशम् । परिदृढः प्रभुः ॥ - नवा भावारभ्भे ॥४।४ । ७२ ॥
आदितो धातोः क्तयोरादिरिट् ॥ मिन्नम्। मेदितम् । प्रमिनः। प्रमिभवान् । प्रमेदितः । प्रमेदितवान् ।
शके कर्मणि ॥ ४।४।७३ ।। क्तयोरादिरिड् नवा ॥ शक्तः, शकितो वा घटः कर्तुम् ॥ णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ॥४॥४/७४॥
दमादीनां वा निपात्यते ॥ दान्तः । दमितः । शान्तः। शमितः । पूर्णः। पूरितः । दस्तः । दासितः । स्पष्टः । स्पाशितः । छनः । छादितः । ज्ञप्तः । ज्ञापितः ॥ श्वसजपवमरुषत्वरसंघुषास्वनामः॥ ४।४।७५॥
क्तयोरादिरिड् वा न ॥ श्वस्तः । श्वसितः। विश्वस्तवान् २ । जप्तः २ । जप्तवान् २। वान्तः२। वान्तवान् २। रुष्टः२।. रुष्टवान् २ । चूर्णः २ । तूर्गवान् २ । संघुष्टः २ । संघुष्टवान् २ । आस्वान्तः २ । भास्वान्तकान् २ । अभ्यान्तः २ । अभ्यान्तवान् २॥ हः केशलामविस्मयप्रतिघाते ॥ ४।४। ७६ ॥ "क्तयोरदिरिड का न ॥ हृष्टा हृषिता वा केशाः । हृष्टं हृषितं ना लोमभिः । हृष्टो हृषितश्चैत्रः । हृष्टा हृषिता दन्ताः ॥
अपंचितः ॥४।४। ७७ ॥ अपाबायोक्तान्तस्य इडभावविश्व निष्प्रत्यके का ॥ अपवितः।