________________
उत्तरकृदन्तप्रकरणम्.
(२६३)
अनिच्छार्थादिषेः स्त्रियां भावाकर्त्रीरन: । यर्येषणा । परीष्टिः । अध्येषणा | अधीष्टिः ॥
कुत्सम्पदादिभ्यः क्विप् । ५ । ३ । ११४ ॥
स्त्रियां भावाकर्त्रीः ॥ क्रुत् । युत् | सम्पत् । विपत् ॥ भ्यादिभ्यो वा ॥ ५ । ३ । ११५ ॥
स्त्रियां भावाकर्त्रीः क्विप् । भीः । भीतिः । ह्रीः । हीतिः ॥
1
व्यतिहारेऽनीहादिभ्यो ञः ॥ ५ । ३ । ११६ ॥ धातुभ्यः स्त्रियां बाहुलकाद्भावे || नित्यं विनोऽण् ।
नञोऽनिः शापे ॥ ५ । ३ । ११७ ॥
धातोर्गम्ये भावाकर्त्रीः स्त्रियाम् ॥ अजननिस्ते वृषल भूयात् । शाप इति किम् ? | अकृतिः पटस्य ॥
ग्लाहाज्यः ॥ ५ । ३ । ११८ ।। स्त्रियां भावाकरनिः । ग्लानिः । हानिः । ज्यानिः ॥ प्रश्नाख्याने वेञ् ॥ ५ | ३ | ११९ ॥
गम्ये स्त्रियां भावाकर्त्रीः । कां कारि, कारिकां, क्रियां, कृत्यां कृतिं वा अकार्षीः । सर्वां, कारि, कारिकां क्रियां, कृत्यां, कृर्ति, वा अकार्षम् ॥
,
पर्यायार्णोत्पत्तौ च णकः ॥ ५ । ३ । १२० ॥
प्रश्नाख्याने गम्ये स्त्रियां भावाकर्त्रीः ॥ भवत आसिका । भवत: शायिका । अर्हसि त्वमिक्षुभक्षिकाम् । इक्षुभक्षिकां मे धारयसि । इशुभक्षिका उदपादि । कां कारिकामकार्षीः । सर्वो का - रिकामकार्षम् ।
1