________________
(२६२)
श्रीलघुहेमप्रभाव्याकरणम्.
vvvvvvvvvvvvv~-..vvvvs
शंसिप्रत्ययात् ॥ ५।३। १०५॥ भावाकोंः स्त्रियामः ॥ प्रशंसा । गोपाया ॥
क्तेटो गुरोर्व्यञ्जनात् ॥ ५। ३ । १०६ ॥
भावाकोंः स्त्रियामः ॥ ईहा । क्तेट इति किम् ? । त्रस्तिः। गुरोरिति किम् ? । स्फूर्तिः । व्यअनादिति किम् ? । संशीतिः।
षितोऽङ् ॥ ५। ३। १०७ ॥ धातोर्भावाकोंः स्त्रियाम् ॥ पचा ।।
भिदादयः॥ ५।३।१०८ ॥ स्त्रियां भावाक/निपात्यन्ते ॥ भिदा । छिदा ॥
भीषिभूषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यः ॥ ५। ३ । १०९ ॥
ण्यन्तेभ्यः स्त्रियां भावाकोंरङ् ॥ भीषा । भूषा। चिन्ता । पूजा । कथा । कुम्बा । चर्चा । स्पृहा । तोला । दोला ।
उपसर्गादातः ।। ५। ३ । ११० ॥ स्त्रियां भावाकौरङ् ॥ उपदा । उपसर्गादिति किम् ? । दत्तिः ॥ णिवेत्त्यासश्रन्थघवन्देरनः ॥ ५। ३ । १११ ॥
स्त्रियां भावाकोंः । कारणा । वेदना । आसना । श्रन्थना । घट्टना । बन्दना ॥
इषोऽनिच्छायाम् ॥ ५। ३ । ११२ ॥ स्त्रियां भावाकौरनः॥ अन्वेषणा। अनिच्छायामिति किम् ?।इष्टिः॥
पर्यधेर्वा ॥ ५। ३ । ११३ ॥