________________
उत्तरकृदन्तप्रकरणम्.
(२६१)
v/ArvvyVN/
V
/Vvvvv
स्त्रियां क्तिः । सङ्गीतिः । प्रपीतिः। पक्तिः ॥
स्थो वा ॥ ५। ३ । ९६ ॥ भावे स्त्रियां क्तिः ॥ प्रस्थितिः । आस्था ॥
आस्थटिव्रज्यजः क्यप् ॥ ५। ३। ९७ ॥ भावे स्त्रियाम् । आस्या । अट्या । व्रज्या । इज्या ॥
__ भृगो नाम्नि ॥ ५। ३ । ९८ ॥ भावे स्रियां क्यप् ॥ भृत्या । नाम्नीति किम् ? । भृतिः । समजनिपनिषदशीसुग्विदिचरिमनीणः॥५॥३॥९९॥
भावाकोंः स्त्रियां नाम्नि क्यप् ॥ समज्या । निपत्या। निषद्या । शय्या । सुत्या। विद्या । चर्या । मन्या । इत्या । नाम्नीत्येव । संवीतिः॥
कृगः श च वा ॥ ५।३। १००॥ भावाकों: स्त्रियां क्यप् ॥ क्रिया । कृत्या । कृतिः ॥
मृगयेच्छायाच्आतृष्णाकृपाभाश्रद्धान्ता । ५।३।१०१॥ एते स्त्रियां निपात्यन्ते । मृगया । इच्छा । इत्यादि ।
परेः सृचरेयः ॥ ५। ३ । १०२॥ भावाकोंः स्त्रियाम् ॥ परिसरू । परिचर्या ॥
वाऽटाट्यात् ॥ ५।३।१०३ ॥ "स्त्रियां भावाकोंयः ॥ अटाटया । अटाटा ॥
जागुरश्च ॥ ५।३। १०४ ॥ स्त्रियां भावाकोंर्यः ॥ जागरा । जागर्या ॥