________________
(२६०)
श्रीलघुहेमप्रभाव्याकरणम्.
v
w wwwwwvvvvwner.
अन्तःपूर्वाडागो भावाकोंः किः ॥ अन्तद्धिः ॥
अभिव्याप्तौ भावेऽनजिन् ॥ ५। ३ । ९० ॥
गाम्यायां धातोः ॥ संरवणम् । सांराविणम् । अभिव्याप्ती किम् ? । संरावः ॥
स्त्रियां क्तिः ॥ ५। ३ । ९१ ॥ धातो वाकोंः ॥ घोऽपवादः । कृतिः । स्त्रियामिति किम् ? । कारः॥
तेहादिभ्यः ॥ ४ । ४ । ३३ ॥ एभ्य एव स्तायशित आदिरिट् । निगृहीतिः। अपस्निहितिः । ग्रहादिभ्य एवेति नियमादन्यत्र न । शान्तिः ॥
अपाञ्चायश्चिः क्तौ ॥ ४ । २॥ ६६ ॥ अपचितिः । हत्तिः । तीणिः । लूनिः । धूनिः ।।
व्यादिभ्यः ॥ ५। ३ । ९२ ॥ धातुभ्यो भाषाकोंः स्त्रियां क्तिः॥ वक्ष्यमाणैः किवादिभिः सह समावेशार्थं वचनम् । श्रुतिः । प्रतिश्रुत् । सम्पत्तिः । सम्पत् ।।
समिणासुगः ॥५। ३ । ९३ ॥ भावाकोंः स्त्रियां क्तिः । समितिः । आसुतिः ॥ सातिहेतियूतिजूतिज्ञप्तिकीर्ति ॥ ५।३। ९४ ॥
भावाकोंनिपात्यते ॥ सातिः। हेतिः। यूतिः। जूतिः । ज्ञप्तिः । कीर्तिः ॥
गापापचो भावे ॥ ५। ३ । ९५ ॥