SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदन्तप्रकरणम्. सङ्केऽनूर्ध्वे ।। ५ । ३ । ८० ॥ र्भावाकर्धन आदेः कश्च । तार्किकनिकायः । सङ्घ इति किम् ? । सारसमुच्चयः । अनूर्ध्व इति किम् ? । शुकरनिचयः ॥ माने ।। ५ । ३ । ८१ ॥ गम्ये धातोर्भावाकर्घ । एको निष्पावः । समित्सङ्ग्राहः । मान इति किम् ? | निश्चयः ॥ स्थादिभ्यः कः ॥ ५ । ३ । ८२ ॥ भावाकर्त्रीः || आखूत्थः । प्रस्थः । प्रपा ॥ ट्वितोऽथुः ॥ ५ । ३ । ८३ ॥ धातोर्भावाकर्त्रीः । वेपथुः | (२५९) वितस्त्रिमतत्कृतम् ॥ ५ । ३ । ८४ ॥ धातोर्भावाकर्त्रीः । पत्रिमम् ॥ यजिस्व पिरक्षियतिप्रच्छो नः ॥ ५ । ३ । ८५ ॥ भावाकर्त्रीः । यज्ञः । स्वप्नः । रक्ष्णः । यत्नः । प्रश्नः ॥ विच्छो नङ् ॥ ५ । ३ । ८६ ॥ भावाकर्त्रीः । विश्वः ॥ उपसर्गाद्दः किः ॥ ५ । ३ । ८७ ॥ भावाकर्त्रीः || आदिः । निधिः ॥ व्याप्यादाधारे || ५ । ३ । ८८ ॥ दो भावाकर्त्रीः किः ॥ जलधिः ॥ अन्तर्धिः ॥ ५ । ३ । ८९ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy