________________
उत्तरकृदन्तप्रकरणम्.
सङ्केऽनूर्ध्वे ।। ५ । ३ । ८० ॥
र्भावाकर्धन आदेः कश्च । तार्किकनिकायः । सङ्घ इति
किम् ? । सारसमुच्चयः । अनूर्ध्व इति किम् ? । शुकरनिचयः ॥ माने ।। ५ । ३ । ८१ ॥
गम्ये धातोर्भावाकर्घ । एको निष्पावः । समित्सङ्ग्राहः । मान इति किम् ? | निश्चयः ॥
स्थादिभ्यः कः ॥ ५ । ३ । ८२ ॥
भावाकर्त्रीः || आखूत्थः । प्रस्थः । प्रपा ॥ ट्वितोऽथुः ॥ ५ । ३ । ८३ ॥
धातोर्भावाकर्त्रीः । वेपथुः |
(२५९)
वितस्त्रिमतत्कृतम् ॥ ५ । ३ । ८४ ॥
धातोर्भावाकर्त्रीः । पत्रिमम् ॥
यजिस्व पिरक्षियतिप्रच्छो नः ॥ ५ । ३ । ८५ ॥
भावाकर्त्रीः । यज्ञः । स्वप्नः । रक्ष्णः । यत्नः । प्रश्नः ॥ विच्छो नङ् ॥ ५ । ३ । ८६ ॥
भावाकर्त्रीः । विश्वः ॥
उपसर्गाद्दः किः ॥ ५ । ३ । ८७ ॥ भावाकर्त्रीः || आदिः । निधिः ॥
व्याप्यादाधारे || ५ । ३ । ८८ ॥
दो भावाकर्त्रीः किः ॥ जलधिः ॥
अन्तर्धिः ॥ ५ । ३ । ८९ ॥