________________
खणादिविवृतिः
( १९७ )
वाक् । तस्माट् । धीः । श्रीः । शतदू । सूः । जूः । आयतस्तूः। कटमूः । परिव्राट् । विभ्राट् । भाः ॥
शंसंस्वयंविप्राद् भुवो हुः ॥ ५ । २ । ८४ ॥ सदर्थात् ॥ शम्भुः । सम्भुः । स्वयम्भुः । विभुः । प्रभुः ॥ पुव इत्रो दैवते ॥ ५ | २ | ८५ ॥ सदर्थात्कर्त्तरि || पवित्रोऽर्हन् ॥
ऋषिनाम्नोः करणे ॥ ५ । २ । ८६ ॥ सदर्थात्पुव इत्रः ॥ पवित्रोऽयमृषिः । दर्भः पवित्रः ॥ लूधूसूखनिचरसहार्त्तः ॥ ५ । २ । ८७ ॥ सदर्थात्करणे इत्रः ॥ लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । चरित्रम् । सहित्रम् । अरित्रम् ।।
नीदां व्शसूयुयुजस्तुतुदसिसिचमिहपतपान
हस्त्रट् ॥ ५ । २ । ८८ ॥
सदर्भात्करणे || नेत्रम् | दात्रम् । शस्त्रम् | योत्रम् | योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् | सेकत्रम् । मेढ्रम् । पत्रम् । पात्री । नधी ॥ हलक्रोडास्ये पुवः ॥। ५ । २ । ८९ ।।
सदर्थात्करणे त्रुट् || पोत्रम् ॥
दंशेत्रः || ५ | २ | ९० ॥
सदर्थात्करणे ॥ दंष्ट्रा ॥
धात्री ॥ ५ । २ । ९१ ॥
थेगो वा कर्मणि ट् ॥ धात्री ॥
ज्ञानेच्छार्चार्थत्रीच्छील्यादिभ्यः क्तः ॥ ५ । २ । ९२ ॥