________________
श्रीलघुहेमप्रभान्याकरणम्.
भजिभासिमिदो घुरः ॥ ५ । २ । ७४ ॥ शीलादिसदर्थात् ॥ भङ्गुरम् । भासुरम् । मेदुरम् ॥
वेत्तिच्छिदभिदः कित् ॥ ५ । २ । ७५ ॥ शीलादिसदर्थाद् घुरः ॥ विदुरः । छिदुरः । भिदुरः ॥
भयो रुरुकलुकम् ॥ ५ । २ । ७६ ॥ शीलादिसदर्थात्कित ॥ भीरुः । भीरुकः । भीलुकः ॥
सृजनशष्ट्वरप् ॥ ५ | २ | ७७ ॥ शीलादिसदर्यात्कित् ॥ सृत्वरी । जित्वरी । इत्वरः । नश्वरः । गत्वरः ॥ ५ । २ । ७८ ।।
गमेवर मश्च त् निपात्यते ॥ गत्वरी ॥ स्म्यजसहिंसदीपकम्पकमनमो रः ॥ ५ । २ । ७९ ॥ शीलादिसदर्थात् ॥ स्मेरम् । अजस्रम् । हिंस्रः । दीमः । क
( १९६ )
म्पः । कम्रः । नम्रः ॥
तृषिधृषिस्वपो नजिङ् ॥ ५ । २ । ८० ॥ शीलादिसदर्थात् ॥ तृष्णक् । धृष्णक् । स्वमजौ ॥
स्थेशभासपिसकसो वरः ॥ ५ । २ । ८१ ॥ शीलादिसदर्थात् ॥ स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । विकस्वरः ॥ यायावरः ॥ ५ । २ । ८२ ।।
निपात्यते ॥ यायवरः ॥
दियुद्ददृज्जगज्जुहूवाक्प्राड्धीश्री सूज्वायतस्तूकटप्रूपरिवाभ्राजादयः क्किपू ।। ५ । २ । ८३ ॥
शीलादौ सत्यर्थे निपात्यन्ते ॥ दिद्युत् । दत् । जगत् । जुहूः ।