________________
कृदन्तप्रकरणम्.
( १७५ )
भावे चाशिताद्भुवः खः ॥ ५ । १ । १३० ॥
करणे | आशितम्भवस्ते | आशितम्भव ओदनः नाम्नो गमः खड्डौ च विहायसस्तु विहः ।। ५ । १ । १३१ ॥
खः ।। तुरङ्गः । तुरंगः । विहङ्गः । विहगः । तुरङ्गमः । विहङ्गमः । सुतङ्गमो मुनिः ॥
सुगदुर्गमाधारे ॥ ५ । १ । १३२ ॥ डान्तं निपात्यते ॥ सुगः । दुर्गः पन्थाः ॥
निर्गो देशे ॥ ५ । १ । १३३ ॥ आधारे डान्तो निपात्पते ॥ निर्गी देशः ॥
शमो नान्यः ॥ ५ । १ । १३४ ॥ नाम्नः पराद्धातोः ॥ शम्भवोऽर्हन् । ननीति किम् ? । शङ्करी दीक्षा ॥ पार्श्वादिभ्यः शीङः ॥ ५ । १ । १३५ ॥
नामभ्यः अः प्रत्ययः ॥ पार्श्वशयः । पृष्ठशयः । बहुवचनाद्यथादर्शनमन्यत्रापि ॥
ऊर्ध्वादिभ्यः कर्तुः ॥ ५ | १ | १३६ ॥
शीङोऽः ॥ ऊर्ध्वशयः । उत्तानशयः ॥
आधारात् ॥ ५ । १ । १३७ ॥
नाम्नः शीङोः ॥ खशयः ॥
चरेष्टः ॥ ५ । १ । १३८ ॥
आधारात् ॥ कुरुचरी ॥
भिक्षासेनादायात् ॥ ५ । १ । १३९ ॥
चरेष्ठः ॥ भिक्षाचरी । सेनाचरः । आदायचरः ॥ पुरोऽग्रतोऽग्रे सः ॥ ५ । १ । १४० ॥