________________
(६०)
श्रीलघुइनमभाव्याकरणम्.
vvvvvvvvvvvvvvvvvvvvvvvvvvv
दरिद्राश्चकार ॥ अशित्यस्सन्णकणकानटि ॥ ४ । ३ । ७७॥
दरिद्रो लुक् ॥ ददरिद्रौ । आतो णव औरित्यत्र ओ इत्येव सिद्धे औकारविधानसामर्थ्यादत्राम्विकल्पः । विषयसप्तमीविज्ञानात् पूर्वमेवाकारलोपे दरिद्रातीति दरिद्रः। अजेव भवति नत्वाकारान्तलक्षणो णः। अक इत्येव सिद्धे णकणकयोरुपादानं किम् ? आशिष्यकनि माभूत् । दरिद्रकः। ददरिद्रतुः। दरिद्रयात् । दरिद्रिता। जागृक निद्राक्षये । ३१ ॥ जागति । जागृयात् । जागर्नु । नामिनो गुण इति गुणे ॥
व्यञ्जनाद्देः सश्च दः ॥ ४ । ३ । ७८॥ धातोः परस्य लुक् यथासम्भवं धातोः ॥ अजागः । नानिष्टाथेति न्यायेन सन्निपातन्यायोऽत्र न प्रवृत्तस्तेन गुणे कृते देलकसिद्धः । अनागृताम् ॥
पुस्पौ ॥ ४।३।३॥ नाम्यन्तस्य धातोर्गुणः ॥ अजागरुः ॥
सेः सद्धाश्चरुर्वा ॥ ४ । ३ । ७९ ॥ व्यञ्जनान्ताद्धातोः परस्य लुक् ॥ अजागः । न श्वीति वृद्धिनिषेधे, अजागरीत् । जागराञ्चकार । पक्षे ।।
जागुर्बिणवि ॥ ४।३। ५२॥ एव ठिणति वृद्धिः ॥ जजागार ॥