________________
(४०)
श्रीलघुहेमप्रभाव्याकरणम्.
vvvvvvvvvvvvvvv.
११३ ॥ तेपृङ् कम्पने च । ११४ ॥ द्रुवपृङ् केपृङ्गेपङ् कपुङ चलने । ११५ ॥ ग्लेपृङ् दैन्ये च । ११६ ॥ मेपृङ् रेपृङ् लेपृङ् गतौं । ११७ ॥ त्रपौषि लज्जायाम् । ११८ ॥ अत्रपिष्ट । अत्रप्त । त्रेपे । त्रपिता । त्रप्ता । गुपि गोपनकुत्सनयोः । ११९ ॥ गुतिजोरिति सनि । जुगुप्सते । अबुङ् रबुङ् शब्दे । १२० ॥ लबुङ् अवलंसने च । १२१ ॥ कबृङ् वर्णे । १२२ ॥ क्लीबुङ अधाष्टर्थे । १२३ ॥ क्षीबृङ् मदे ।१२४॥ शीभृङ् चीभृङ् शल्भि कत्यने ।१२५॥ वल्भि भोजने । १२६ ॥ गल्भि धाष्टर्थे । १२७ ॥ रेभृङ् अभुङ् रभुङ् लभुङ् शब्दे ।१२८॥ ष्टभुङ् स्कभुङ् ष्टुभुङ् स्तम्भे ।१२९॥ स्तम्भते । जभुङ् जभैङ् नृभुङ् गात्रविनामे । १३० ॥ जम्भते । भिङ् रामस्ये । १३१ ॥ आरभते । डुलभिंष प्राप्तौ । १३२ ॥. अलब्ध । लेभे । भानि क्रोधे । १३३ ॥ क्षमौषि सहने । १३४ ॥ अक्षमिष्ट । अक्षस्त । चक्षमिषे । चक्षसे । कमूङ् कान्तौ । १३५ ॥ कान्तिरिच्छा॥
___ कमेणिङ् ॥ ३ । ४ । २॥ स्वार्थे ॥ कामयते । णिश्रीति डे, अकाम् इ अत इति स्थिते ।।
णेरनिटि ॥ ४।३ । ८३ ॥ आशिति प्रत्यये लुक् ॥ अनेन चेययत्वगुणद्धिदीर्घतागमा बाध्यन्ते । अनिटीति विषयसप्तम्यपि । तेन चेतनः। अनिटीति किम् ? । कारयिता।
उपान्स्यस्यासमानलोपिशास्वृदितो रे ॥४॥२॥३५॥
णरा