________________
( ३९ )
गाम् । ८६ ॥ स्विदुङ् चैत्ये । ८७ || बदुङ् स्तुत्यभिवादनयोः । ८८ || भदुङ् सुखकल्याणयोः । ८९ ।। मदुङ् स्तुतिमोदमदस्वमगतिषु । ९० ॥ स्पदुङ् किश्चिच्चलने । ९१ ।। क्लिदुङ् परिदेवने । ९२ ॥ मुदि हर्षे ॥ ९३ ॥ ददि दाने | ९४ ॥ दददे । हर्दि पुरीपोत्सर्गे । ९५ ॥ अहत्त । अहत्साताम् । ष्वदि स्वदि स्वादि आस्वादने । ९६ ।। वदिरनुभवे सकर्मको रुचावकर्मकः ॥ ऊर्दि मानक्रीडयोश्च ॥९७॥ ऊर्दते । कुर्दि गुर्दि गुदि क्रीडायाम् । ९८ ॥ खुमिच्छन्त्यन्ये । पूदि क्षरणे । ९९ ॥ हादि शब्दे । १०० ॥ अव्यक्त शब्दे इत्यन्ये ॥ हादै सुखे च । १०१ ॥ पर्दि कुत्सिते शब्दे । १०२ ।। स्कुदुङ् आमवणे । १०३ ॥ एधि वृद्धौ । १०४ ॥ एधाञ्चक्रे। एधाञ्चक्रुङ्खे। स्पर्द्धि सङ्घर्षे । १०५ ॥ सङ्घर्षः पराराभिभवेच्छा, धात्वर्थेनोपसङ्ग्रहादकर्मकः । पस्पद्धे ॥ गाधृङ् प्रतिष्ठालिप्साग्रन्थेषु । १०६ ॥ प्रतिष्ठायामकर्मकः । बाङ् रोटने । १०७ ॥ दधि धारणे । १०८ | देधे । बधि बन्धने । १०९ ॥
आख्यातमकरणम्.
शान्दान्मान् बधान्निशानार्जव विचारवैरूप्ये
दीर्घश्चेतः ॥ ३ । ४ । ७॥ स्वार्थे सन् द्वित्वे पूर्वस्य ॥
सन्यस्य ।। ४ । १ । ५९ ॥
द्वित्वे पूर्वस्येः ॥ बीभत्सते चित्तम् विकुरुते । इत्थर्थः । नाधृङ् नाशृङ्खत्। ११० ॥ पनि स्तुतौ । १११ ॥ पणिवत् । मानि पूजायाम् । ११२ ॥ विचारे, मीमांसते । निपृङ् ष्टिपृङ् ष्टेङ् क्षरणे ।